Bland Sanskrit Meaning
अप्रखर
Definition
अल्पेनापि बलेन यः निष्पीड्यते।
यस्माद् तेजाः निर्गतम्।
यद् रोचकं नास्ति।
यस्य कान्तिः धूसरा।
यस्मिन् स्वादो नास्ति।
यः नमनशीलः।
रसविहीनः।
यस्मिन् उपस्करादयः न सन्ति।
यस्य मूल्यम् न्यूनं जातम्।
यद् परूषं कठिनं वा नास्ति।
यः रसिकः नास्ति।
यस्य पचने काठिन्यं नास्ति।
यस्मिन् स्त्रियं भोक्तुं
Example
एषः आम्रः पेलवः अस्ति।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
एषः दण्डः नम्रः।
शुष्कं फलं नीरसम् अस्ति।
अप्रखरं चायं मह्यं रोचते।
Landrover in SanskritMusculus in SanskritNectar in SanskritOften in SanskritRadiate in SanskritClimb On in SanskritThieving in SanskritWipeout in SanskritUniversity in SanskritBattleground in SanskritJudge in SanskritBustle in SanskritFirm in SanskritAforementioned in SanskritDistant in SanskritWith Happiness in SanskritBlank Out in SanskritRat in SanskritBlow in SanskritTransport in Sanskrit