Blanket Sanskrit Meaning
कम्बलम्, प्रावरः, रल्लकः, रेणुका, रोमयोनिः, विस्तीर्ण, वेशकः, व्यापक
Definition
मेषादिलोमरचितघनवस्त्रम्।
यत् स्वक्षेत्रे तथा च चतुर्षु दिक्षु व्याप्य स्थितः।
यस्य विस्तारः अधिकः अस्ति।
Example
रामः कम्बलं गृहीत्वा स्वपिति।
लोकमानसे तुलसीविरचितस्य राम-चरित-मानसस्य व्यापकः प्रभावः अस्ति।
एषः मार्गः विस्तीर्णः अस्ति।
Female Person in SanskritWary in SanskritLast in SanskritGrace in SanskritImmediately in SanskritGo Back in SanskritLock in SanskritDependent in SanskritForgetfulness in SanskritChivy in SanskritCongruence in SanskritGayly in SanskritReverse in SanskritDecorated in SanskritToadyish in SanskritWorship in SanskritSloppiness in SanskritThreshold in SanskritIdeal in SanskritKnowing in Sanskrit