Blarney Sanskrit Meaning
उपच्छन्दनम्, उपमन्त्रणम्, उल्लापः, उल्लापनम्
Definition
मनोधर्मविशेषः।
कृत्यकृत्यसम्बन्धी दृढनिश्चयः।
किमपि वस्त्वोः अथवा व्यक्तेः गुणानां प्रशंसासूचिका आदरसूचिका वा उक्तिः।
दृढनिश्चयात्मकं वचनम्।
मायाकर्म।
क्रुद्धस्य अनुनयः।
कमपि मोदयितुं कृता असत्या अथवा अत्यधिका प्रशंसा।
Example
भीष्मेण आजीवनब्रह्मचर्यस्य प्रतिज्ञा कृता।
सर्वैः गोपालस्य वीरतायाः स्तुतिः कृता।
इन्द्रजालिकेन इन्द्रजालेन मिष्टान्नम् आनीतम्।
सः भार्यायाः आराधनां करोति।
मञ्जुली उपच्छन्दने निपुणा अस्ति।
Gain in SanskritStableboy in SanskritSuper in SanskritPreparation in SanskritComing in SanskritDeodar Cedar in SanskritCity Of Brotherly Love in SanskritSixtieth in SanskritAddress in SanskritSecretary in SanskritWakening in SanskritCartoon in SanskritPipal in SanskritHealthy in SanskritLine in SanskritMirthful in SanskritNobble in SanskritDiversity in SanskritWaking Up in SanskritCatch in Sanskrit