Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Blazing Sanskrit Meaning

अग्निजिह्वा, ज्वाला, प्रज्वलित, शिखा

Definition

द्रवपदार्थे जातः वायुयुक्तः वर्तुलाकारविकारः।
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
अवयवविशेषः, हस्तमध्यगतः अवयवः येन मणिबन्ध-बाहु-पर्यन्तः हस्तः अनायासेन परिवर्तते।
कार्पासादिभिः विनिर्मितं दीर्घं तथा च सूत्रं यत् प्रायः बन्धनार्थे उपयुज्यते।
वर्णवि

Example

मानवस्य जीवनं बुद्बुदम् इव अस्ति ।
वाहनभ्रंशेन तस्य कफोणिः आहतः।
ग्रामीणाः चोरं रज्ज्वा बध्नन्ति।
सः श्वेतं वस्त्रं परिगृह्णाति।
साधूनां ललाटः तेजोमण्डितः अस्ति।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः। एकाकी चिन्तयानो हि परं