Blazing Sanskrit Meaning
अग्निजिह्वा, ज्वाला, प्रज्वलित, शिखा
Definition
द्रवपदार्थे जातः वायुयुक्तः वर्तुलाकारविकारः।
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
अवयवविशेषः, हस्तमध्यगतः अवयवः येन मणिबन्ध-बाहु-पर्यन्तः हस्तः अनायासेन परिवर्तते।
कार्पासादिभिः विनिर्मितं दीर्घं तथा च सूत्रं यत् प्रायः बन्धनार्थे उपयुज्यते।
वर्णवि
Example
मानवस्य जीवनं बुद्बुदम् इव अस्ति ।
वाहनभ्रंशेन तस्य कफोणिः आहतः।
ग्रामीणाः चोरं रज्ज्वा बध्नन्ति।
सः श्वेतं वस्त्रं परिगृह्णाति।
साधूनां ललाटः तेजोमण्डितः अस्ति।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः। एकाकी चिन्तयानो हि परं
Rule in SanskritRat in SanskritCover Up in SanskritAcceptance in SanskritDisquieted in SanskritJealousy in SanskritEconomic Expert in SanskritUndyed in SanskritElbow Grease in SanskritSapodilla Plum in SanskritOrchid in SanskritBumblebee in SanskritPot in SanskritCurcuma Domestica in SanskritEmber in SanskritModus Vivendi in SanskritSack in SanskritApt in SanskritPuffy in SanskritSteamboat in Sanskrit