Bleak Sanskrit Meaning
वनस्पतिहीन, शस्यहीन
Definition
यत्र वनस्पतयः न सन्ति।
यद् उष्णं नास्ति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
यः प्रसन्नः नास्ति।
यस्मिन् वर्णः नास्ति।
विकृतः वर्णः यस्य।
Example
पर्जन्याभावात् एतद् क्षेत्रम् वनस्पतिहीनम् अभवत्।
पथिकः नद्याः शीतलं जलं पिबति।
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
रामस्य आचरणेन गुरुजनाः रुष्टाः अभवन्।
जलं रङ्गहीनं द्रव्यम् अस्ति।
इदम् आच्छादनं विवर्णं जातम्।
Room in SanskritGobble in SanskritCony in SanskritFolk Tale in SanskritUtilised in SanskritRump in SanskritMass in SanskritSharp in SanskritUnfeasible in SanskritCarelessness in SanskritGanges in SanskritPushover in SanskritComplaisant in SanskritImpairment in SanskritSubject Field in SanskritDactyl in SanskritGrok in SanskritIn Real Time in SanskritUpstart in SanskritAniseed in Sanskrit