Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bleak Sanskrit Meaning

वनस्पतिहीन, शस्यहीन

Definition

यत्र वनस्पतयः न सन्ति।
यद् उष्णं नास्ति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
यः प्रसन्नः नास्ति।
यस्मिन् वर्णः नास्ति।
विकृतः वर्णः यस्य।

Example

पर्जन्याभावात् एतद् क्षेत्रम् वनस्पतिहीनम् अभवत्।
पथिकः नद्याः शीतलं जलं पिबति।
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
रामस्य आचरणेन गुरुजनाः रुष्टाः अभवन्।
जलं रङ्गहीनं द्रव्यम् अस्ति।
इदम् आच्छादनं विवर्णं जातम्।