Bleary Sanskrit Meaning
अनच्छ, अस्पष्ट, नभस्य, नभ्य, सुनीहार
Definition
कज्जलस्य अङ्गारस्य वा वर्णम्।
यद् स्पष्टं नास्ति।
यस्य धूम्रवर्णः अस्ति।
स्पष्टं न दृश्यमानः।
यद् स्पष्टं नास्ति ।
Example
एतद् श्रुत्वा सोहनस्य मुखं कृष्णम् अभवत्।
बालकः अस्पष्टायां भाषायां वदति।
धूमिकया सर्वं धूम्रवर्णीयं दृश्यते।
कूहया पुरतः सर्वम् अस्पष्टं दृश्यते।
सः आरक्षकाय अस्पष्टम् उत्तरम् अकरोत् ।
Wad in SanskritWeek in SanskritFemale Person in SanskritBoneless in SanskritSwindle in SanskritRiotous in SanskritPretense in SanskritModest in SanskritNaturalistic in SanskritChamber in SanskritPair Of Tweezers in SanskritComfort in SanskritGong in SanskritGet Away in SanskritSquabble in SanskritSoppy in SanskritVirtuoso in SanskritEnteroceptor in SanskritGautama Siddhartha in SanskritPure Gold in Sanskrit