Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bleary Sanskrit Meaning

अनच्छ, अस्पष्ट, नभस्य, नभ्य, सुनीहार

Definition

कज्जलस्य अङ्गारस्य वा वर्णम्।
यद् स्पष्टं नास्ति।
यस्य धूम्रवर्णः अस्ति।
स्पष्टं न दृश्यमानः।

यद् स्पष्टं नास्ति ।

Example

एतद् श्रुत्वा सोहनस्य मुखं कृष्णम् अभवत्।
बालकः अस्पष्टायां भाषायां वदति।
धूमिकया सर्वं धूम्रवर्णीयं दृश्यते।
कूहया पुरतः सर्वम् अस्पष्टं दृश्यते।

सः आरक्षकाय अस्पष्टम् उत्तरम् अकरोत् ।