Blend Sanskrit Meaning
अनुवेधनम्, आमिश्ल्, आमृद्, आलुड्, एकीकृ, मिश्रणम्, मिश्रीकृ, मिश्रीभू, मिश्र्, मुद्, ल्पी, विमिश्र्, व्यतियु, व्यामिश्र्, श्री, संकरीकृ, सङ्कॄ, संमिश्र, संमिश्रीकृ, सम्पृच्, सम्मिश्रीकृ, सम्मिश्र्, संयु, संयुज्, संयोजनम्, संसृज्
Definition
मेलनस्य भावः।
मित्रयोः परस्परसम्बन्धः।
प्राप्तस्य भावः।
वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।
एकस्य भावः।
कार्यादीनां पूर्तये सहयोगयुक्तः अन्येषाम् अभिव्यापनानुकूलः व्यापारः।
द्रव्यस्य अन्यद्रवेण सह मेलनानुकूलः व्यापारः।
द्वौ अथवा अधिकानां पुरुषाणां परस्पराभिमुखीकरणम्।
येन केन
Example
नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
अत्र नदी समुद्रे समाविशति।
अद्य साधुना पुरुषेण मेलनं जातम्।
सः नगरे दीर्घकालानन्तरं बान्धवान् अमिलत्।
प्रयागे गङ्गा यमुनया सह संयुज्यते।
वि