Blind Sanskrit Meaning
अचक्षूः, अनक्षः, अन्तर्द्धा, अन्तर्द्धिः, अन्धः, अन्धकः, अन्धा, अपवारणम्, गताक्षः, गताक्षा, गलितनयना, चक्षुहीनः, तिरोधानम्, दृग्विहीना, दृष्टिहीनः, दृष्टिहीना, नेत्रहीनः, विचक्षूः, व्यवधानम्, व्यवधिः
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्मिन् यथार्थता नास्ति।
द्वारादिषु वातादीनां संवारणार्थे अवलग्नं वस्त्रम्।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
सदसद्विवे
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
न्यायालये कथिता तस्य उक्तिः निर्मूला आसीत्।
तस्य द्वारे जीर्णा यवनिका अस्ति।
छादनात् वस्तूनां रक्षणं भवति।
जलं जी
Moonshine in SanskritSecret in SanskritStore in SanskritBurrow in SanskritMoving Picture in SanskritIneffective in SanskritUnrestricted in SanskritMedicine in SanskritExplain in SanskritIlxxx in SanskritCelery Seed in SanskritLay in SanskritIndecorous in SanskritDawn in SanskritHunter in SanskritRise in SanskritSesbania Grandiflora in SanskritImpracticable in SanskritAppeal in SanskritEasy in Sanskrit