Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Blindness Sanskrit Meaning

अचक्षुष्ट्वम्, अन्धता, अन्धत्वम्, आन्ध्यम्

Definition

विद्यायाः अभावः।
सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित्।
अन्धस्य अवस्था।
वेदान्ते अव्यक्त-महद्-अहङ्कार-पञ्च-तन्मात्रेषु अनात्म-स्वात्मबुद्धिः।

Example

अविद्या विद्यया एव दूरीकर्तुं शक्यते।
गुरुः अज्ञानं हरति जीवनं विद्यया प्रकाशयति च।/ अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति।
सूरदासस्य साहित्यकृतिषु तस्य अन्धतायाः अल्पः अपि प्रभावः नास्ति।
अज्ञानात् जीव एव ब्रह्मः इति ज्ञातुं न शक्यते।