Blindness Sanskrit Meaning
अचक्षुष्ट्वम्, अन्धता, अन्धत्वम्, आन्ध्यम्
Definition
विद्यायाः अभावः।
सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित्।
अन्धस्य अवस्था।
वेदान्ते अव्यक्त-महद्-अहङ्कार-पञ्च-तन्मात्रेषु अनात्म-स्वात्मबुद्धिः।
Example
अविद्या विद्यया एव दूरीकर्तुं शक्यते।
गुरुः अज्ञानं हरति जीवनं विद्यया प्रकाशयति च।/ अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति।
सूरदासस्य साहित्यकृतिषु तस्य अन्धतायाः अल्पः अपि प्रभावः नास्ति।
अज्ञानात् जीव एव ब्रह्मः इति ज्ञातुं न शक्यते।
Rat in SanskritFire in SanskritAdult Male in SanskritTrading in SanskritHand Tool in SanskritExpel in SanskritPromptitude in SanskritTrachea in SanskritNavy in SanskritStunner in SanskritLargesse in SanskritArrive At in SanskritFollow in SanskritRectangle in SanskritGyp in SanskritFine-looking in SanskritIntellection in SanskritArachis Hypogaea in SanskritCivilisation in SanskritBoundary in Sanskrit