Blister Sanskrit Meaning
त्वक्स्फोटः
Definition
कुट्टिमं पिण्डीकृत्य तस्य उण्डेरकं प्रलुण्ठ्य तस्य वृत्ताकारे वर्धनं कृत्वा तं तप्तके भर्जित्वा पक्वं खाद्यम् यद् शाकेन सह खाद्यते।
सुपेशा पौलिः।
वृक्षस्य त्वक्।
ज्वलनादिकारणात् त्वचि आगतः जलयुक्तः गण्डः।
Example
स्थिरचित्तः कर्मकरः लवणेन सह पोली खादति स्म।
अहं प्रातराशे द्वे पौलिके तथा च दुग्धं गृह्णामि।
वल्कलः औषधीरूपेण उपयुज्यते।
त्वक्स्फोटात् मोहनस्य शरीरे विस्फोटाः जाताः।
Son in SanskritImage in SanskritHoof in SanskritDecease in SanskritMake Fun in SanskritPerpendicular in SanskritInert in SanskritLooker in SanskritRepair in SanskritBurnished in SanskritEnemy in SanskritPhagun in SanskritMandatory in SanskritRainbow in SanskritTurmeric in SanskritDenial in SanskritVigil in SanskritTissue Layer in SanskritDubiety in SanskritVisible Light in Sanskrit