Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Blistering Sanskrit Meaning

कटु

Definition

यः प्रियः नास्ति।
तेजोयुक्तम्।
बलेन सह।
यस्य कोपः स्वभावतः अधिकः।
रसविशेषः यः उग्रः तथा च अप्रियः अस्ति।
यस्य स्वादः तीक्ष्णः अस्ति।
सामान्यात् उन्नतः।

अन्येषां कृते पीडाजनकं वचनम्।
उच्चैः प्रयुक्तः स्वरः।
वैद्यकशास्त

Example

अप्रियं वचनं मा वद।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
कुटजः तिक्तः अस्ति।
कटु भोजनं सुपाच्यं नास्ति।
बालकः तीव्रेण स्वरेण गायति।

तस्य कट्वी वाणी न कस्मैचन रोचते।
शृङ्गाररसे ट ठ ड इत्य