Blithely Sanskrit Meaning
प्रसन्नतः, सहर्षम्, सानन्दम्
Definition
आनन्देन सहितः।
स्वस्य इच्छया।
हर्षेण सह।
यः प्रसीदतिः।
यस्य शरीरं हर्षेण रोमाञ्चयुक्तं जातम्।
Example
सन्तुष्टस्य जीवनम् आनन्दि अस्ति।
सः स्वेच्छया एतद् कर्म करोति।
रामेण मम आज्ञा सहर्षं स्वीकृता।
सः चलच्चित्रं दृष्ट्वा पुलकितः जातः।
Ravishment in SanskritElliptical in SanskritCollected in SanskritOpposer in SanskritClog Up in SanskritDumb in SanskritBanana Tree in SanskritNaughty in SanskritVerdant in SanskritBawd in SanskritBodyguard in SanskritKing Of Beasts in SanskritChop-chop in SanskritPlanning in SanskritSpoken Language in SanskritArticle Of Clothing in SanskritSoppy in SanskritToothsome in SanskritAlimental in SanskritToad Frog in Sanskrit