Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Block Sanskrit Meaning

खण्डः, घनः, चलतमणिः, वि स्मर्, व्यवस्था, शकलम्, समास्था, स्था

Definition

अवयवविशेषः, हस्तमध्यगतः अवयवः येन मणिबन्ध-बाहु-पर्यन्तः हस्तः अनायासेन परिवर्तते।
अग्नेः ऊर्ध्वगामि अर्चिः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
कार्यादिप्रतिघातः।
किमपि कार्यं

Example

वाहनभ्रंशेन तस्य कफोणिः आहतः।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
मोहनः मम कार्यस्य रोधनं करोति ।
न्यायालयस्य आदेशः