Blockage Sanskrit Meaning
अनुबन्धः, गण्डकः, नीवरणम्, प्रतिबन्धः, प्रतिबन्धकः, प्रतिरोधकः, मन्थरः, मारः, रोधनः, वागरः, विघ्नम्, व्यवायः, सूतकम्, स्तिभिः
Definition
कार्यप्रतिबन्धकक्रिया।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
यद् कार्यं विहन्यते।
गृहस्य अन्तर्भागः यत्र स्त्रियः सन्ति।
रोधस्य क्रिया अवस्था भावो वा।
कार्यादिप्रतिघातः।
तत् कार्यं येन अन्यस्य प्रवृत्तिविघातः भवति।
सा रचना यया कस्यापि अग्रे
Example
रामस्य विरोधे सत्यपि मया निर्वाचनार्थं यतितम्।
अस्मिन् कार्ये विघ्नं न आगच्छेत् अतः विघ्नविनायकं पूजयामि।
दासी अन्तःपुरं संमार्जयति।
जलदुर्दरे आगतेन गण्डकेन जलं अल्पं प्राप्यते।
मोहनः मम कार्यस्य रोधनं करोति ।
बालकानां पर्याप्तं नियमनम् आवश्यकम्।
Carpenter in SanskritFlax in SanskritKaffir Corn in SanskritCornucopia in SanskritHole in SanskritEnticement in SanskritRuinous in SanskritIncorporated in SanskritAdorn in SanskritFrog in SanskritSugarcane in SanskritTease in SanskritCourse in SanskritNescient in SanskritMoving in SanskritAir in SanskritDefraud in SanskritPoison Mercury in SanskritThieving in SanskritRevilement in Sanskrit