Blood Sanskrit Meaning
असृक्, अस्रम्, कीलालम्, क्षतजम्, चर्मजम्, त्वग्जम्, रक्तम्, रुधिरम्, लोहम्, लोहितम्, शोणम्, शोणितम्
Definition
शरीरस्थ-धमनीषु प्रवहन् ताम्रः द्रवपदार्थः वा शरीरस्थ-रसभव-धातुः।
चान्द्रमासस्य प्रत्येकस्य पक्षस्य प्रथमा तिथिः।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।
दक्षिण-पूर्वतः आग्नेय-दिशि वर्तमानः कोणः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
सिन्ध
Example
शुक्लपक्षस्य प्रतिपदायाः अनन्तरं चन्द्रस्य कला घटते।
सः आग्नेय्यः देशात् आगतः।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
सः प्रतिदिने कुङ्कुमेन चन्दनेन च प्रभुपूजनं करोति।
काश्चित् स्त्रियः सिन्दुरस्य धारणात् पतेः आयुर्वृद्धिर्