Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Blood Brother Sanskrit Meaning

भ्राता

Definition

एकगर्भजाताः पुमांसः अपत्याः तथा च धर्मेण वा संस्कृत्या वा भ्रातृत्वेन स्वीकृताः।
पापिनां यातनास्थानम्।
एकमातृगर्भजातः पुमान्।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
मूषकजातीयः जन्तुः।
एका वैदिकी देवता या जलस्य अधिपतिः अस्ति इति मन्यते।

पुरुषाणां कृते एकं सम्बोधनम्।
लघु मूषकः ।

Example

मृत्योः पश्चाद् पापिनः जनाः नरके गच्छन्ति।
लवकुशौ सहोदरौ स्तः।
भो माणवक कुत्र अस्ति तव पिता।
कर्कशा मृदानिर्मितगृहे इतस्ततः भ्राम्यन्ती दृश्यते।
वेदेषु वरुणस्य पूजनस्य विधानम् अस्ति।

बन्धो! मम सहाय्यताम् आवश्यकी वा।
बालः बालमूषिकां ग्रहीतुं तम् अन्वधा