Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bloodied Sanskrit Meaning

रक्तीय

Definition

शरीरस्थ-धमनीषु प्रवहन् ताम्रः द्रवपदार्थः वा शरीरस्थ-रसभव-धातुः।
रक्तसम्बन्धि।
कमपि मनुष्यं प्राणिनं वा बुद्ध्या निष्प्राणकरणम्।
हननं ताच्छील्यं यस्य।
यः हन्ति।
आकस्मिकेन शस्त्राघातेन कस्य अपि प्राणानम् अपहरणम्।

Example

तेन स्वस्य पितुः हत्या कृता।
अस्यां घटनायां सर्वे घातिनः आजीवनं कारावासं दण्डरूपेण लब्धवन्तः।
घातकाय देहान्तदण्डं दत्तम्।
इन्दिरा गान्धीमहोदयायाः वधः तस्याः संरक्षकेण एव कृता।