Bloodstream Sanskrit Meaning
असृग्धारा, रक्तप्रवाहः
Definition
शरीरस्थ-धमनीषु प्रवहन् ताम्रः द्रवपदार्थः वा शरीरस्थ-रसभव-धातुः।
कमपि मनुष्यं प्राणिनं वा बुद्ध्या निष्प्राणकरणम्।
आकस्मिकेन शस्त्राघातेन कस्य अपि प्राणानम् अपहरणम्।
रक्तस्य प्रवाहः।
Example
तेन स्वस्य पितुः हत्या कृता।
इन्दिरा गान्धीमहोदयायाः वधः तस्याः संरक्षकेण एव कृता।
हृदयस्य रक्तप्रवाहे अवरुद्धे मृत्युः ध्रुवः।
City in SanskritDepress in SanskritAttempt in SanskritGet On in SanskritDawn in SanskritPresent in SanskritSun in SanskritCompass in SanskritWide in SanskritRepentant in SanskritPerpendicular in SanskritMeld in SanskritPropose in SanskritRooster in SanskritHatful in SanskritAttentively in SanskritTectona Grandis in SanskritGrinder in SanskritIn Question in SanskritPainting in Sanskrit