Bloodsucker Sanskrit Meaning
जलजन्तुका, जलजीवनी, जलपटात्मिका, जलवासिनी, जलसर्पिणी, जलसूचिः, जलाका, जलाटनी, जलायुका, जलालुका, जलालोका, जलासुका, जलिका, जलूका, जलोरगी, जलौकसः, जलौकसम्, जलौकसा, जलौकसी, जलौका, तीक्ष्णा, रक्तपा, रक्तपाता, रक्तपायिनी, रक्तसन्दशिका, वमनी, वेणी, वेधिनी
Definition
जलस्थक्षुपस्य फलं यस्य त्वक् कण्टकयुक्ता अस्ति।
भूमौ खातः अल्पविस्तारो गम्भीरो मण्डलाकृतिः भागः यस्मात् जलं तैलं च प्राप्स्यते।
जलजन्तुविशेषः, यः प्राणिनां शरीरस्थं दुष्टशोणितं निर्हरेत्।
बृहद् जलजन्तुः।
एकः जलक्षुपः यस्य फलस्य बहिर्भागे कण्टकसदृशा संरचना दृश्यते।
एकः
Example
मह्यं जलकण्टकस्य शाकं रोचते।
अस्य कूपस्य जलं शीतलम्।
प्रियदर्शनः जलौका बभूव।
मकरः अतीव भयकरः अस्ति।
अस्मिन् तडागे जलशुचेः आधिक्यं वर्तते।
सः गृहस्य पृष्ठभागे एकस्मिन् लघुखण्डे मेथिकाम् अवपत्।
शुकशिम्बायाः स्पर्शनात् कण्डुः उद्भवति।
अस्मिन् सरसि जलव्यथानां