Bloodsucking Sanskrit Meaning
परजीविन्, रक्तप
Definition
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा च देवानां ऋषीणां च शत्रवः आसन्।
सः जीवः यः अन्यस्य शरीरे स्थित्वा तस्य रसं चूषित्वा जीवति।
यः अन्यस्य जीवस्य साहाय्येन जीवति वा भोजनं प्राप्यते।
यः रक्तं पिबति।
Example
पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।
मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयना निषेदुषः गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ।
पिप्सू इति एकः परजीवी अस्ति।
अमरवेल इति परजीवी क्षुपः अस्ति।
Road in SanskritAxiomatic in SanskritSegmentation in SanskritOld Woman in SanskritBitterness in SanskritFeigning in SanskritColumbarium in SanskritBuddha in SanskritPush Aside in SanskritOld Woman in SanskritDarkness in SanskritWilfulness in SanskritHareem in SanskritIngenuous in SanskritVestal in SanskritLiquid in SanskritMad in SanskritGratify in SanskritHumblebee in SanskritCrawler in Sanskrit