Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bloom Sanskrit Meaning

प्रबुध्, विकस्, स्वर्णयुगम्

Definition

सा बालिका या युवावस्थायां प्रविशति।
स्त्रीणां मासे मासे योनिनिःसृतम् रक्तम्।
तरुलतादीनां प्रसवः यस्मिन् फलधारणशक्तिः अस्ति।
मनुष्यादीनां जरायुजाणां प्राणिनाम् उत्पत्तिस्थानम्। तच्च स्त्रीणाम् उदरस्थं शङ्खनाभ्याकारं त्र्यावर्तं स्थानम्। यस्य तृतीये आवर्ते गर्भशय्या प्रतिष्ठते।
आम्रस्य मञ्जरी।

नासिकायां कर्णे वा धार्यमाणः अलङ्कारः।
कर

Example

अस्मिन् संवत्सरे भारतस्य एकया सुन्दर्या युवत्या विश्वसुन्दरीपदं प्राप्तम्।
रजसः स्रावकाले स्त्री पीडाम् अनुभवति।
उद्याने पुष्पाणि सन्ति।
जरायुजाः यां यां योनिम् आपद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपाणि भवन्ति।
वसन्तऋतोः आगमनात् आम्रेषु आम्रमञ्जरी विकसति।

भ्रातृजायायाः नासिकायां पुष्पं शोभते।
षोडशतमं शताब्दं मुगलसत्तायाः