Blossom Sanskrit Meaning
प्रबुध्, विकस्, स्वर्णयुगम्
Definition
अप्रसन्नताहेतुजन्यः वियोगरूपः औदासीन्यफलजनकः वा व्यापारः।
स्त्रीणां मासे मासे योनिनिःसृतम् रक्तम्।
तरुलतादीनां प्रसवः यस्मिन् फलधारणशक्तिः अस्ति।
मनुष्यादीनां जरायुजाणां प्राणिनाम् उत्पत्तिस्थानम्। तच्च स्त्रीणाम् उदरस्थं शङ्खनाभ्याकारं त्र्यावर्तं स्थानम्। यस्य तृतीये आवर्ते गर्भशय्या प्रतिष्ठते।
पुष्परुपेण विकसनानुकूलव्यापारः।
शो
Example
अहं तस्य कर्म कर्तुम् असमर्थः अतः सः अरोषीत्।
रजसः स्रावकाले स्त्री पीडाम् अनुभवति।
उद्याने पुष्पाणि सन्ति।
जरायुजाः यां यां योनिम् आपद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपाणि भवन्ति।
सूर्यस्य किरणैः नैकानि पुष्पाणि विकसन्ति स्म।
एष वेशः बहु श
Ignite in SanskritBaldpate in SanskritByzantine in SanskritFine-looking in SanskritSetaceous in SanskritSolid in SanskritReporter in SanskritWell-educated in SanskritInferno in SanskritPseudo in SanskritDireful in SanskritCajan Pea in SanskritAdvance in SanskritScorpion in SanskritSurya in SanskritVerdant in SanskritCongruence in SanskritAtomic Number 47 in SanskritPacify in SanskritNinety-nine in Sanskrit