Blouse Sanskrit Meaning
कञ्चुकः, कूर्पासः, चोलः, चोलकम्
Definition
वस्त्रविशेषः यः स्त्रियः स्तनाच्छादनार्थे धारयन्ति।
हस्तरहितः कञ्चुकः।
एका लघ्वी अङ्गरक्षणी यस्याः दैर्घ्यं नितम्बं यावत् भवति ।
Example
श्यामा एषा कौशिकां शाटिकां तथा च तदनुरूपम् चोलं परिधृत्य अतीव शोभते।
सोहनेन युतकस्य उपरि चोलकः धारितः।
तस्य समीपे विविधानां प्रकाराणां प्रवाराणि सन्ति ।
Inviolable in Sanskrit100 in SanskritCatastrophe in SanskritCluster in SanskritWhite Cell in SanskritThinker in SanskritSettle in SanskritEmbellish in SanskritGun Trigger in SanskritVeda in SanskritSuppuration in SanskritMissy in SanskritBrazenness in SanskritContract in SanskritRubbing in SanskritObedient in SanskritOpprobrium in SanskritHouse in SanskritBawd in SanskritUnwashed in Sanskrit