Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Blouse Sanskrit Meaning

कञ्चुकः, कूर्पासः, चोलः, चोलकम्

Definition

वस्त्रविशेषः यः स्त्रियः स्तनाच्छादनार्थे धारयन्ति।

हस्तरहितः कञ्चुकः।
एका लघ्वी अङ्गरक्षणी यस्याः दैर्घ्यं नितम्बं यावत् भवति ।

Example

श्यामा एषा कौशिकां शाटिकां तथा च तदनुरूपम् चोलं परिधृत्य अतीव शोभते।

सोहनेन युतकस्य उपरि चोलकः धारितः।
तस्य समीपे विविधानां प्रकाराणां प्रवाराणि सन्ति ।