Blow Sanskrit Meaning
कत्थ्, कर्व्, ध्मा, बीभ्, रिफ्, विकत्थ्, विपन्, शल्भ्, शीभ्, श्लाघ्, संश्लाघ्
Definition
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
प्रावृषिजवायुः।
पिष्टस्य शोधनार्थे उपयुक्तः सुपेशः तितउः।
आकाशमार्गेण एकस्थानात् अन्यस्थानम् उत्पतनानुकूलव्यापारः।
सधूलझञ्झाध्वनियुक्तः प्रावृषिजवायुः।
पशूनां वधस्थलम्।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
यः वेगेन चलति तथा च यस्य गतिः त्वरा
Example
तेन दण्डेन आघातः कृतः।
झञ्झावाते गृहस्य छादः भग्नः।
श्वः आपणकात् सुपेशतितउम् आनयतु।
विमानः समुद्रोपरि डयते अधुना।
झञ्झावातेन अपरिमितः नाशः जातः।
सूनायां जातस्य पशूहत्यायाः निषेधः करणीयः।
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
कोऽपि मम स्
Inflexible in SanskritPluck in SanskritServant in SanskritOutlander in SanskritFill in SanskritVenial in SanskritNursery in SanskritShape Up in SanskritWillfulness in SanskritRole Player in SanskritGist in SanskritAct in SanskritAir in SanskritSun in SanskritAppraise in SanskritAwareness in SanskritHeartbeat in SanskritMercury in SanskritDegraded in SanskritEmotion in Sanskrit