Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Blue Sanskrit Meaning

आर्य, कामुक, कुलीन, नीलः, नीलक, नीलम्, नीलवर्णः, नीलवर्णम्, नीलवर्णा, नीला, नीलाम्बरम्, विनील, सितेतर

Definition

यः सुयोग्यरीत्या कार्यं कर्तुं न शक्नोति।
पूजार्थे योग्यः।
नामचिह्नम्।
वर्णविशेषः, नभसः वर्णः इव वर्णः।
यः क्लाम्यति।
यद् कथनीयं नास्ति।
अत्यन्तम् श्रेयान्।
महान् पुरुषः।
न अच्छः।
यद् रूपि नास्ति।
यद् कामपूर्णम् अस्ति।
येन लज्जा उत्पद्यते।
यः सन्त्रास्यते पीड्यते वा।
सः मानववंशः येन आ प्राचीनकालात् अस्मिन् स

Example

त्वं वारंवारम् अक्षमः मनुष्यः इव कार्यं किमर्थं करोषि।
गौतमः बुद्धः पूजनीयः अस्ति।
श्यामः डॉक्टर इति उपाधिना सम्मानितः।
निसर्गचित्रं आलिखति चित्रकारः आकाशं नीलेन वर्णेन वर्णयितुं व्यस्मरत्।
श्रान्तः पथिकः वृक्षच्छायायां श्राम्यति।
मम केचित् अनुभवाः अवाच्याः।
भारतदेशः