Blue Lotus Sanskrit Meaning
नीलकमलम्, नीलपद्मम्, नीलाम्बुजम्, नीलोत्पलम्
Definition
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
जलजक्षुपविशेषः यस्य पुष्पाणि अतीव शोभनानि सन्ति ख्यातश्च।
नीलवर्णीयं कमलम्।
वृक्षविशेषः।
राजिभिः युक्तम्।
Example
बालकः क्रीडासमये सरोवरात् कमलानि लूनाति।
अस्मिन् तडागे नीलकमलस्य आधिक्यम् अस्ति।
माली उद्याने दाडिमं रोपयति।
रमेशेन राजिलम् उत्तरीयं धृतम्।
Chance in SanskritOre in SanskritProjection Screen in SanskritHusking in SanskritJammu And Kashmir in SanskritUndisputed in SanskritModerate-size in SanskritFancy Woman in SanskritComplete in SanskritOffer in SanskritPomelo in SanskritKnow in SanskritCleanup in SanskritFamiliarity in SanskritFrequence in SanskritSeated in SanskritCantonment in SanskritDeeply in SanskritAbode in SanskritBreak in Sanskrit