Blueish Sanskrit Meaning
नील, नीलक, विनील, सितेतर
Definition
वर्णविशेषः, नभसः वर्णः इव वर्णः।
रामस्य सेनायां वर्तमानः एकः वानरः येन नलेन सह सागरे सेतुः निर्मितः।
नीलवर्णीयः।
नीलपत्त्रीनामिकायाः वनस्पतेः प्राप्तः नीलवर्णः।
क्षुपविशेषः यस्मात् नीलवर्णः प्राप्यते।
दशलक्षकोटिः।
Example
निसर्गचित्रं आलिखति चित्रकारः आकाशं नीलेन वर्णेन वर्णयितुं व्यस्मरत्।
नलः नीलः च यां शिलां अस्पृशत् सा शिला जले अप्लवत्।
सः नीलपत्त्र्याः चिह्नेन युक्तं वस्त्रं धारयति।
एषः नीलपुष्पिकायाः कृषिक्षेत्रम् अस्ति।
अद्यतनान् छात्रान् शङ्कुः इति विषये न पाठयन्ति।
नीलस्य प्रत्येकस्मिन् चरणे षोडश वर्णाः भवन्ति
Better-looking in SanskritBlending in SanskritTale in SanskritAgain in SanskritWord Form in SanskritMickle in SanskritCark in SanskritImbibe in SanskritWealth in SanskritConfabulate in SanskritVastness in SanskritSilk in SanskritGood Book in SanskritComplaint in SanskritMalign in SanskritCircumference in SanskritMine in SanskritFob in SanskritTwenty-four Hours in SanskritUnwell in Sanskrit