Blunt Sanskrit Meaning
संकोचहीन, सङ्कोचहीन
Definition
जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
यः प्रबलः नास्ति।
यद् न तीक्ष्णम्।
भयविरहितः।
संकोचेन विना।
काष्ठधात्वादीनां तलस्य काशनार्थे उपयुक्तं यन्त्रम्।
संकोचरहितः।
कुबेरस्य नवनिधिषु एका।
सुगन्धितपुष्पविशेषः।
वृक्षविशेषः।
Example
किम् भवान् अनया अतीव्रया छुरिकया एव युद्धं करिष्यति।
वत्स, निर्भयः खलु त्वम् अस्मिन् निबीडे वने एकाकी भ्रमसि।
तेन निःसंकोचं कथितं यद् सः श्वः न आगमिष्यति।
सः कार्यालये कुन्दं स्थापयति।
करवीरे पीतरक्तशुक्लानि पुष्पाणि भवन्ति।
सः अटनार्थे कुन्दे गतः।
कुन्दस्य धन
Sister-in-law in SanskritAllegation in SanskritVoluptuous in SanskritRacket in SanskritFertilizer in SanskritStark in SanskritAudible in SanskritState in SanskritBreeze in SanskritPurify in SanskritTuvalu in SanskritApt in SanskritProhibited in SanskritNon-living in SanskritDouble Entendre in SanskritUnpalatable in SanskritBrinjal in SanskritSexual Practice in SanskritTatterdemalion in SanskritCommon Cold in Sanskrit