Blush Sanskrit Meaning
त्रप्, लज्ज्, व्रीड्, ह्री
Definition
लज्जाप्रकटीकरणानुकूलव्यापारः।
लज्जाप्रेरणानुकूलः व्यापारः।
स्वस्य पापकर्मणः कारणात् [उत्पन्ना]लज्जानुकूलः व्यापारः।
अन्तःकरणवृत्तिविशेषः दोषसङ्कोचादिवशात् वक्तुं वा द्रष्टुं न शक्यते।
रक्तवर्णस्य अवस्था भावः वा।
Example
अभ्यागतात् त्रपते सा।
सः माम् सर्वेषां पुरतः ह्रेपयति।
स्तेये निगृहीते श्यामः अलज्जत।
लज्जया सा वक्तुं न शक्नोति।
सूर्योदये तथा सूर्यास्ते सूर्यस्य अरुणिमा शोभते।
Unprofitable in SanskritFence in SanskritVocabulary in SanskritClever in SanskritMisunderstanding in SanskritDetriment in SanskritContinuation in SanskritResentment in SanskritKnocker in SanskritMask in SanskritStaircase in SanskritPleadingly in SanskritHeavy in SanskritAforementioned in SanskritSop Up in SanskritUndomestic in SanskritProsperity in SanskritGallbladder in SanskritMeronym in SanskritObstetrical Delivery in Sanskrit