Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bluster Sanskrit Meaning

अहोपुरुषिका, कत्थ्, कर्व्, बीभ्, रिफ्, विकत्था, विकत्थ्, विपन्, शल्भ्, शीभ्, श्लाघ्, संश्लाघ्

Definition

भर्त्सनादिकं कृत्वा शब्देन कस्य अपि मनसि भयोत्पादनानुकूलः व्यापारः।
भीतः सन् अपि दर्पात् अधिकार्थवचनेन स्वशक्तेः आविष्करणम्।
दण्डनस्य भर्त्सनम्।
यस्य कथने आधिक्यं वर्तते।

Example

कोऽपि मम अनुजम् औपश्लाघत्।
नाहं बिभेमि तव अहोपुरुषिकया।
मदनस्य भापनात् भीतेन तेन आरक्षककार्यालये प्रतिवेदनं कृतम्।
माम् वाचाटः पुरुषः न रोचते।