Bm Sanskrit Meaning
मलविसर्गः, मलविसर्जनम्, मलस्रुतिः, मलोत्सर्गः
Definition
बहुद्रवमलस्य निःसरणरोगः।
बहुद्रवमलनिःसरणरोगः।
शरीरात् मलस्य विसर्जनम्।
धर्मानुसारं व्रतादिना या शुद्धिः प्राप्यते तस्य भावः।
शारीरिकशुचितायैप्रातःकालेउत्थायक्रियमाणंकार्यम् ।
Example
अतिसारेण पीडितः पुरुषः वारंवारं शौचार्थे गच्छति।
चिकित्सकेन अतिसारस्य परीक्षणं कृतम्।
ग्रामेषु बहवः जनाः बहिःस्थेषु स्थानेषु एव मलोत्सर्गं कुर्वन्ति।
गङ्गाजलस्य पावित्र्ये कोऽपि सन्देहो नास्ति।
सःमलमूत्रविसर्जनंदन्तधावनंस्नानंइत्यादीनिनित्यानिशौचानिसमाप्यअर्धघण्टांयावत्ध्यानंकरोति ।
Libellous in SanskritQuiver in SanskritEfflorescence in SanskritTruth in SanskritPredestinationist in SanskritCountry in SanskritInebriated in SanskritClimacteric in SanskritRaging in SanskritAmusement in SanskritFake in SanskritBluish in SanskritGround in SanskritGautama in SanskritConductor in SanskritLotus in SanskritHexagonal in SanskritMix in SanskritGain in SanskritGentleness in Sanskrit