Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bm Sanskrit Meaning

मलविसर्गः, मलविसर्जनम्, मलस्रुतिः, मलोत्सर्गः

Definition

बहुद्रवमलस्य निःसरणरोगः।
बहुद्रवमलनिःसरणरोगः।
शरीरात् मलस्य विसर्जनम्।
धर्मानुसारं व्रतादिना या शुद्धिः प्राप्यते तस्य भावः।
शारीरिकशुचितायैप्रातःकालेउत्थायक्रियमाणंकार्यम् ।

Example

अतिसारेण पीडितः पुरुषः वारंवारं शौचार्थे गच्छति।
चिकित्सकेन अतिसारस्य परीक्षणं कृतम्।
ग्रामेषु बहवः जनाः बहिःस्थेषु स्थानेषु एव मलोत्सर्गं कुर्वन्ति।
गङ्गाजलस्य पावित्र्ये कोऽपि सन्देहो नास्ति।
सःमलमूत्रविसर्जनंदन्तधावनंस्नानंइत्यादीनिनित्यानिशौचानिसमाप्यअर्धघण्टांयावत्ध्यानंकरोति ।