Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Board Sanskrit Meaning

केन्द्रीय-भूमिगत-जल-परिषद्

Definition

राज्यस्य सः विभागः यः विशिष्टस्य अधिकारिणः अधिकारक्षेत्रे वर्तते तथा च मण्डलेषु विभज्यते।
लेखनार्थे चित्रणार्थे वा उपयुज्यमानं तृणलगुडादिविनिर्मितमज्जायाः पटसदृशम् अधिकरणम्।
सः लेखः यः शासनादिभिः सम्बद्धां सूचनाम् आदिशति।
कार्यस्य उद्देश्यस्य वा सिद्ध्यर्थे निर्मितं मण्डलम्।
नृपस्य आसनम्।
अहमन्यजन्य अभिमानानुकूलः व्

Example

सः उत्तरप्रदेशस्य गोरखपूर इति मण्डलस्य निवासी अस्ति।
तेन पत्रे मम हस्ताक्षरं कारितम्।
सम्यक् लेख्यपत्रैः मृगाङ्केन पैतृकसम्पत्त्यां स्वस्य अधिकारः प्रमाणीकृतः।
अधुना समाजे प्रतिदिने नूतनः गणः उदेति।
महाराजः सिंहासने विराजते।