Boast Sanskrit Meaning
अहंवाद, कत्थ्, कर्व्, बीभ्, रिफ्, विकत्थ्, विपन्, शल्भ्, शीभ्, श्लाघ्, संश्लाघ्
Definition
महात्मनो भावः।
प्रौढ्यर्थं कृतं भाषणम्।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
महत्त्वपूर्णतायाः वर्धनस्य भावः।
तत् तत्वं यस्याधारेण वस्तुनः श्रेष्ठता उपयोगिता च वर्धते वा न्यूनीभवति।
घृते वा तैले वा हिङ्गुमरीचिकादीनां योजनेन कृतस्य व्याघरणस्य पदार्थे योजनानुकूलः व्यापारः।
क
Example
हिन्दीसाहित्ये प्रेमचन्दस्य माहात्म्यं न अन्यथा कर्तुं शक्यते।
सः सदैव आत्मश्लाघां करोति।
देशस्य गरिमा देशवासीनां दायित्वम्।
माता आम्लसूपं व्याघरणेन प्रतिषिञ्चति।
सर्वदा एव गर्वेण आचर्यमाणः धनिकः अद्य सर्वेषां पुरतः लज्जितः जातः।
वण
Congratulations in SanskritMember in SanskritCriticize in SanskritPaschal Celery in SanskritCumin in SanskritBranchless in SanskritDrink in SanskritIn The Lead in SanskritGain in SanskritRepair in SanskritBore in SanskritCachexy in SanskritEngineering Science in SanskritMisadvise in SanskritNectar in SanskritStop in SanskritResidential in SanskritHealthy in SanskritStealer in SanskritUnreciprocated in Sanskrit