Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Boat Sanskrit Meaning

अर्णवपोतः, उत्प्लवा, कण्ठालः, कर्षः, कर्षम्, तरणिः, तरणी, तरण्डः, तरण्डी, तरिः, तरिका, तरी, नौः, नौका, पादालिन्दा, पोतः, वर्वटः, वहित्रम्, वाधूः, होडः

Definition

क्षेत्रार्थे करः।
अष्टम्यां तिथौ दृश्यमानः चन्द्रः।
नौकायाः वाहनार्थे उपयुक्तः दण्डः।
नद्यादि-सन्तरणार्थम् काष्ठादिभिः विनिर्मितः यानविशेषः।
अर्कवृक्षजातीयः बहुवर्षी क्षुपः।

बृहद् गरुडः ।
पात्रे नामनिर्देशनार्थे प्रयुक्तं सौल्विकस्य उपकरणम्।
वस्त्रस्य वयनम् ।
प्रज्वलनार्थे जीर्णै पुरातनैः वा वस्त्रैः निर्मितं किञ्चन वस्तु ।

Example

सामन्तयुगे सामन्तान् यदि क्षेत्रकरं न दद्यात् तर्हि ते कृषकाणां क्षेत्रम् आहरन्ति स्म।
बालकः अर्धचन्द्रं पश्यति।
नाविकः क्षेपण्या नौकां वाहयति।
विदुरेण प्रेषितः नरः मनोमारुतगामिनीं सर्ववातसहां यन्त्रयुक्तां नावं दर्शयामास।
मन्दारस्य क्षीरं नेत्रार्थे हानिकारकम् अस्ति।

नृत्याङ्गनायाः उड़ुपनृत्य