Bodice Sanskrit Meaning
कञ्चुलिका
Definition
फलादीनाम् आवरणम्।
युद्धे योधस्य सुरक्षाप्रदायकं लोहमयम् आवरणम्।
दीर्घवस्त्रविशेषः।
स्त्रीणाम् अङ्गरक्षिणी।
तेजःपदार्थविशेषः।
पिष्टस्य शोधनार्थे उपयुक्तः सुपेशः तितउः।
प्राचीनकालीनः अन्तःपुराध्यक्षः।
तद् उपरितनः स्तरः यस्मिन् कश्चन फलं जीवं वा वर्तते।
क्षुद्रवृक्षविशेषः, पर्वतीयप्रदेशे वर्तमानः क्षुद्रवृक्षः।
Example
गौः कदलीफलस्य त्वचम् अत्ति।
आक्रमणात् रक्षणार्थे योद्धा कवचं धारयति।
कञ्चुकस्य प्रयोगः अधुना लुप्यते।
सा याचिकायै कञ्चुलिकां यच्छति।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
श्वः आपणकात् सुपेशतितउम् आनयतु।
पुराकाले
Diminish in SanskritCitrus Grandis in SanskritSchoolmaster in SanskritTry in SanskritUnwavering in SanskritAtaractic in SanskritLand in SanskritPoison Oak in SanskritTaciturnly in SanskritScreen in SanskritWell-lighted in SanskritPool in SanskritRepress in SanskritStorey in SanskritSo-called in SanskritOneness in SanskritHot in SanskritOld Woman in SanskritSadness in SanskritMotherhood in Sanskrit