Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bodied Sanskrit Meaning

तनुधारिन्, देहधारिन्, शरीरिन्

Definition

यस्मिन् जीवः अस्ति।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
प्राणविशिष्टः।
नाटके साहित्ये वा यः केन्द्रीभूतः।
यः शरीरेण युक्तः।
यः कस्यापि क्षेत्रे विषये वा नेतृत्वं करोति।
सः पुरुषः यः कमपि न विश्वसीति।
तत् वस्तु यस्य बहवः अवयवाः अङ्गानि वा स्युः ।
यस्य अनेक

Example

जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
अस्मिन् विश्वे नैके प्राणिनः सन्ति।
संस्कृतसाहित्ये विविधप्रकारकाः नायकाः सन्ति।
अहम् एकः शरीरी जीवः।
वाजपेयी महोदयः कुशलः