Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bodiless Sanskrit Meaning

अकाय, अगात्र, अतनु, अनङ्ग, विदेह

Definition

धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
कामस्य देवता।
यस्य शरीरं नास्ति।
मिथिलायाः राजा तथा च सीतायाः पिता।
चक्षुः कोणः।

Example

कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
वेतालादयः अनङ्गाः सन्ति।
जनकः ज्ञानी राजा आसीत्।
भवतः अपाङ्गे कल्कः वर्तते।