Bodiless Sanskrit Meaning
अकाय, अगात्र, अतनु, अनङ्ग, विदेह
Definition
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
कामस्य देवता।
यस्य शरीरं नास्ति।
मिथिलायाः राजा तथा च सीतायाः पिता।
चक्षुः कोणः।
Example
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
वेतालादयः अनङ्गाः सन्ति।
जनकः ज्ञानी राजा आसीत्।
भवतः अपाङ्गे कल्कः वर्तते।
Slaughterer in SanskritSupreme Court Of The United States in SanskritPresentation in SanskritMiserly in SanskritHeredity in SanskritWell in SanskritBright in SanskritLoan Shark in SanskritHard Liquor in SanskritBawdyhouse in SanskritDenial in SanskritNourishing in SanskritTimpani in SanskritArtistic in SanskritArsenal in SanskritStill in SanskritRetainer in SanskritPotassium Nitrate in SanskritGet The Picture in SanskritRoof Of The Mouth in Sanskrit