Body Sanskrit Meaning
अपमूर्धशरीरम्, अवयवसंस्था, कबन्धः, कुणपः, क्षितिवर्धनः, देहप्रकृतिः, पिण्डः, भावः, मृतकम्, शरीरप्रकृतिः, शरीरम्, शवः
Definition
वृक्षाङ्गविशेषः।
शरीरस्य कण्ठाद् अधोदेशः।
कस्यापि वस्तुनः स्थानस्य वा उन्नतः भागः।
यस्य शरीरं कृशम् अस्ति।
मृतशरीरम्।
यत्र सर्वे प्राणिनः वसन्ति।
लोकान्तरम्।
पुष्पविशेषः।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
जन्मकुण्डल्यां जन्मकाले वर्तमानानां ग्रहाणां स्थितिसूचकः प्रत्येकः भागः।
शरीरस्य विशिष्टः अवयवः।
वस्तुनः अङ्गानि येषां तद्
Example
खड्गस्य एकेन एव प्रहारेण तस्य मूर्धा तथा च अपमूर्धशरीरम् विलग्नम् अभवत्।
आप्लावात् संरक्षणार्थं तेन ग्रामस्य उन्नतभागे स्वकुटी निर्मिता।
कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।
मृत्योः पश्चाद् शवं दहति।
अस्मिन् संसारे मृत्युः शाश्वतः।
अनिच्छया