Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Body Politic Sanskrit Meaning

आक्रन्दः

Definition

दुःखेन अश्रुपतनरूपा क्रिया।
कमपि आहूय उच्चैः कृतं सम्बोधनम्।
कञ्चित् कालं यावत् श्रूयमाणः शब्दः।
क्रन्दनात् उत्पन्नः शब्दः।

भारतीयनीतिशास्त्रानुसारं तत् राज्यं यत् शत्रुराज्यस्य मित्रं तथा च तस्मिन् आक्रामति शत्रुराज्यस्य सहाय्यतां करोति।

Example

श्वशुरगृहे गच्छत्यां तस्याः रोदनं न विरमति।
स्वामिनः हूतिं श्रुत्वा दासः वेगेन आगतः।
युद्धस्य ध्वनिं श्रुत्वा कातराः भयग्रस्ताः जाताः।
तस्य विलापः सुदूरं श्रूयते।