Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Boil Sanskrit Meaning

आश्री, उत्क्वथ्, उत्पच्, उत्सिच्, निर्येष्, फुत् कृ, फेन्, शिमिशिमाय

Definition

द्रवस्य अत्युष्णतया बुद्बुदैः उद्गमनानुकूलव्यापारः।
संवेगानुकूलः व्यापारः।
क्रोधानुकूलः व्यापारः।
शरीरे कुत्रापि रक्ताशुद्धिवशाद् जातानि उद्वर्तनानि।
उष्णतया फेनेन सह उपरिगमनस्य क्रिया।
ऊष्णीभवनानुकूलः व्यापारः।
द्रवपदार्थम् ऊष्णीकृत्य उत्क्वथनानुकूलः फेनजनकः व्यापारः।
यस्मिन् तापमाने द्रवः क्वथति।
द्रवपद

Example

चुल्लिकास्थापितं जलं उत्क्वथते।
सः रामस्य कथनं श्रुत्वा औत्तेजयत्।
स्वनिन्दां श्रुत्वा सः कुप्यति।
सः प्रतिदिनं गण्डे लेपनं करोति।
चुल्ल्यां स्थापिते दुग्धे उत्सेचनम् अभवत्।
ग्रीष्मे भूमिः तपति।
मया पानार्थं जलम् उत्क्वथ्यते।
कस्मिन्नपि द्रवस्य प्रस्तारे यावत् न्यूनः भारः अस्ति तावत् एव न्यूनः तस्य