Bolt Sanskrit Meaning
अश्, खाद्, भक्ष्, भुज्, वज्रपातः, विद्युत्पातः, विद्युत्प्रपतनम्
Definition
उत्प्लवनस्य क्रिया।
भीत्या सुरक्षायै अन्येन कारणेन वा सवेगम् एकस्थानवियोगपूर्वकः अन्यस्थानसंयोगानुकूलः व्यापारः।
कार्यपूर्त्यर्थे येनकेन प्रकारेण कृता कृतिः शठस्य भावो वा।
पशुनाम् कृते शाला
मल्लयुद्धे विपक्षिणं पराजेतुं कृतः उपायः।
सः कीलः यस्य कण्टकसदृशे भागे आवर्तनानि सन्ति।
विद्युतः पृथिव्यां पतनम्।
Example
तेन प्लुत्या कुल्या पारं कृता।
ग्रामीणाः जीविकोपार्जनाय नगरं प्रधावन्ति।
पशुशालायाम् विविधाः पशवः सन्ति
तेन एकया एव युक्त्या महाकायं मल्लः पराजितः।
वर्तनी न तु प्रहारात् किन्तु संवर्तनेन स्थाप्यते।
ह्यः जाते विद्युत्पातेन द्वौ जनौ पीडितौ अभवताम्।
श्रवणस्य मृ
Printed Symbol in SanskritAtaractic in SanskritThief in SanskritBeleaguer in SanskritDealing in SanskritDrunk in SanskritOral Fissure in SanskritExposition in SanskritDestination in SanskritDeceitful in SanskritPregnancy in SanskritSycamore in SanskritMeeting in SanskritViridity in SanskritWell Thought Out in SanskritMightiness in SanskritPeacock in SanskritCarrying Out in SanskritValue in SanskritLodestone in Sanskrit