Bomb Sanskrit Meaning
रणगोलः
Definition
समूहेन धान्यस्य क्रयविक्रयस्थानम्।
पिण्डसदृशम् वर्तुलाकारं वस्तु।
नारिकेलफलस्य सारः।
विस्फोटकानां गोलः यः कस्यापि हननार्थं ध्वंसार्थं वा क्षिप्यते ।
सा मण्डलाकाररेखा यस्याः प्रत्येकः बिन्दुः मध्यबिन्दुतः समाने अन्तरे वर्तते।
अग्न्यस्त्रसदृशः प्रस्फोटप्रकारः।
लघुपटहः।
दूरवेधिन्या वर्ष्यमाणः गोलः ।
Example
अस्मिन् नगरे अतिमहान् धान्यहाटः अस्ति।
सः नैवेद्याय नारिकेलगर्भं क्रीणाति।
मानवानां कृते रणगोलः हानीकारकः।
सः पुस्तिकायां वर्तुलम् आलेखति।
मर्कटान् पलायितुं तेन प्रस्फोटकः भग्नः।
सानिकया सह बमवाद्यम् वाद्यते।
सैनिकाः शत्रुषु दूरवेधिनीगोलः वर्षन्ति ।
Untrue in SanskritPity in SanskritGroundwork in SanskritDysentery in SanskritBravery in SanskritInstability in SanskritBeginner in SanskritCracking in SanskritWelter in SanskritUnclean in SanskritAdmonitory in SanskritMisuse in SanskritCook in SanskritGoo in SanskritDeodar Cedar in SanskritKing in SanskritBow in SanskritHermitage in SanskritPhysical Object in SanskritBirdseed in Sanskrit