Bond Sanskrit Meaning
प्रतिभूतिः
Definition
बन्धनार्थे उपयुक्तं वस्तु।
बन्धनस्य क्रिया भावो वा।
कस्यापि कार्यस्य अथवा कस्यापि व्यक्तेः कृते अनुयोगाधीनेन एतद्विषये अहं प्रतिवाक्यं दातुम् अर्हः इति स्वीकृत्य प्रातिभाव्यत्वेन प्रदत्तम् लिखितम् अथवा शाब्दम् आश्वासनम्।
तद् पत्रं यस्मिन् नियमैः सह प्रतिज्ञा
Example
यशोदा कृष्णं निबन्धकेन उलूखलेन अबध्नात्।
चोरः बन्धात् निष्कासनार्थे भूरि परिश्रमं कृतवान्।
दण्डाधिकारिणा प्रत्याभूतेः राशिः एकसहस्ररूप्यकाणि इति निर्धारितः।
दलद्वयेन प्रतिज्ञपत्रे हस्ताक्षरं कृतम्।
एते जनाः प्रतिभूतेः प्रदानान्तरम् एव मां निर्मोक्ष्यन्ति।
Rottenness in SanskritKnee in SanskritScam in SanskritGauge in SanskritCanteen in SanskritPiddle in SanskritAccusation in SanskritCurcuma Domestica in SanskritField Of Battle in SanskritFemale in SanskritElevate in SanskritWickedness in SanskritVarlet in SanskritSpine in SanskritDisregard in SanskritStamina in SanskritRed Planet in SanskritLost in SanskritEconomics in SanskritBumblebee in Sanskrit