Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bondage Sanskrit Meaning

दास्य

Definition

नवधा भक्तिलक्षणेषु एकः यस्मिन् उपासकः स्वं दासः तथा च उपास्याय स्वामी इति मन्यते।
पराधीनस्य अवस्था भावो वा।
दासस्य अवस्था भावो वा।

Example

भक्तः रोहिदासः ईश्वरं दास्येन भावेन अर्चति।
पराधीनतायाः शृङ्खलया बद्धः भारतदेशः 1947 संवत्सरे मुक्तः जातः।
आङ्ग्लैः दीर्घकालं यावत् भारतदेशवासीयां दास्ये स्थापिताः।