Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Boneless Sanskrit Meaning

अस्थिहीन

Definition

यस्मिन् अस्थिनः न सन्ति।
यस्मिन् बलं नास्ति।
यः दृढं नास्ति।
यस्मिन् बलं शक्तिः वा नास्ति।
गुणयोग्यताकौशलादिषु न्यूनता।

Example

भूजन्तुः अस्थिहीनः प्राणी।
दुर्बले पुरुषे अत्याचारः न करणीयः।
सुकुमाराणि वस्तूनि अनायासेन भिद्यन्ते।
सः केवलं दुर्बलान् एव समुत्पीडयति।
गणिते अप्रबलान् छात्रान् ते पाठयन्ति।