Boneless Sanskrit Meaning
अस्थिहीन
Definition
यस्मिन् अस्थिनः न सन्ति।
यस्मिन् बलं नास्ति।
यः दृढं नास्ति।
यस्मिन् बलं शक्तिः वा नास्ति।
गुणयोग्यताकौशलादिषु न्यूनता।
Example
भूजन्तुः अस्थिहीनः प्राणी।
दुर्बले पुरुषे अत्याचारः न करणीयः।
सुकुमाराणि वस्तूनि अनायासेन भिद्यन्ते।
सः केवलं दुर्बलान् एव समुत्पीडयति।
गणिते अप्रबलान् छात्रान् ते पाठयन्ति।
Faineant in SanskritOintment in SanskritBelated in SanskritRestrain in SanskritMagnet in SanskritEbony in SanskritAutocratic in SanskritGenus Lotus in Sanskrit11 in SanskritNatty in SanskritLayer in SanskritJest in SanskritVerse in SanskritNipple in SanskritDebitor in SanskritMargosa in SanskritInebriety in SanskritAditi in SanskritTake Off in SanskritCouplet in Sanskrit