Bonnie Sanskrit Meaning
मनोरम, मनोहर, सुदर्शन
Definition
रूपलावण्यसम्पन्नः।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
विष्णोः चक्रम्।
यः मनः आकर्षति।
यस्य दर्शनं शोभनं वर्तते।
क्षुपविशेषः यस्य पुष्पाणि श्वेतानि सन्ति।
पुष्पप्रकारः यः श्वेतः अस्ति।
यः मोहयति।
त्रेतायुगीनः ऋषिः यः गङ्गातटे वसति स्म।
छप्पयछन्दसः भेदः।
छन्दोविशेषः।
Example
बालकः सुन्दरः अस्ति।
भगवतः हस्तः सुदर्शनचक्रेण शोभते।
बालस्य कृष्णस्य मनोरमं रूपं गोपिकानां मनः हरति।
अस्याम् आवल्यां रोपिता वृषकर्णी बहु वर्धते।
माता उद्यानात् पूजार्थे वृषकर्ण्याः पुष्पाणि आनयत्।
तस्याः मोहकं मुखं न विस्मरतुं शक्नोमि।
महाभारतस्य युद्धस्य अनन्तरं युधिष्ठिरेण कृतेन यज्ञस्य सफलतायाः घण
Masterpiece in SanskritAll-encompassing in SanskritAccustomed in SanskritPublic Speaker in SanskritCircuit in SanskritHelper in SanskritButea Frondosa in SanskritStinky in SanskritBookbinder in SanskritPattern in SanskritLocated in SanskritAlibi in SanskritModest in SanskritMaterialization in SanskritDrone in SanskritTwenty-five Percent in SanskritPaste in SanskritPrestige in SanskritClothing in SanskritUtilised in Sanskrit