Bonus Sanskrit Meaning
अधिलाभांशः, वेतनाधिकदानम्
Definition
कस्माच्चित् प्रभावशालीमनुष्यद्वारा अथवा क्षेत्रद्वारा किमपि कार्यं कर्तुं साक्षात् वा अप्रत्यक्षं प्रवर्तनम्।
लाभस्य सः अंशः यः कर्मचारिषु वितीर्यते।
वेतनात् अतिरिक्तं कर्मचारिभ्यः दीयमानं धनम्।
Example
चित्रकलायाः प्रेरणा मया मातुः प्राप्ता।
अस्मिन् वर्षे आहत्य दशसहस्त्ररूप्यकाणां अधिलाभांशम् अप्राप्नोत्।
दीपावल्याः समये सर्वे कर्मचारिणः अधिलाभांशम् अपेक्ष्यन्ते।
Lost in SanskritInferiority in SanskritLife Style in SanskritWet-nurse in SanskritHelp in SanskritTusk in SanskritInitially in SanskritFemale Person in SanskritForm in SanskritMore in SanskritIncredulity in SanskritXxxvi in SanskritGrin in SanskritJealousy in SanskritTigress in SanskritHg in SanskritRefute in SanskritObsolete in SanskritWell-favoured in SanskritYesterday in Sanskrit