Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bony Sanskrit Meaning

अस्थिपूर्ण, अस्थिमत्, अस्थिमय

Definition

यस्मिन् अस्थिमात्रम् अवशिष्टम्।
अस्थ्ना विनिर्मितम्।
यः अतीव कृशः अस्ति।
यस्य काया दृढा अस्ति।

Example

द्वित्रिमासात् अन्नग्रहणेन विना तस्य मातामह्याः शरीरम् अस्थिमात्रम् अभवत्।
राजमन्दिरे नैकानि अस्थिमयानि वस्तूनि सन्ति।
व्याधिना ग्रस्तः सः अस्थिमयः जातः।
एकेन लघुकायेन मल्लेन दृढकायः मल्लः पराजितः।