Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Book Sanskrit Meaning

कुराणम्, चित्रकथा, पुस्तकम्, बायबलग्रन्थः, रक्ष्

Definition

सा वार्ता या शोभना अस्ति।
अन्यस्य वस्तु, गृहं, यानम् इत्यादीनाम् नियतधनदानेन उपभोगानुकूलः व्यापारः।
ख्रिश्चनधर्मियाणां प्रमुखः धर्मग्रन्थः।
पत्राणां संकलनं यस्मिन् कश्चित् विषयः विचारः विवेचनं वा सूत्रबद्धरीत्या लिखितं मुद्रितं वा अस्ति।
सा पुस्तिका यस्म

Example

तेन पुत्रप्राप्तेः शुभवार्ता प्राप्ता।
सः मुम्बय्यां गृहम् एकं भाटकेन गृह्णाति।
जान महोदयः प्रतिदिने बायबलग्रन्थं पठति।
एतद् व्याकरणस्य पुस्तकम्।
सः लेखापुस्तिकायाम् आयव्ययस्य विवरणं पश्यति।
मूलतः कुराणं अरबीभाषायां लिखितम् अस्ति।
अस्य चित्रपटस्य