Boom Sanskrit Meaning
गर्जनम्
Definition
तीव्रगत्या सह यथा स्यात् तथा।
विरामेण विना।
पर्याप्तस्य अवस्था भावो वा।
आत्मप्रयोजनम्।
सः ध्वनिः यः उत्पत्तिस्थानात् अन्यत्र गत्वा तत् स्थानम् अभिहत्य प्रत्यागतः सन् पुनः श्रूयते।
भीषयितुं कृतः उग्रः शब्दः।
कस्
Example
शीघ्रम् एतत् कार्यं सम्पन्नतां नयतु।
श्यामः स्वार्थाय अत्र आगच्छति।
किञ्चित् कालं प्राक् एव सिंहः बहु अगर्जत्।
कुल्यात् व्याघ्रस्य प्रतिध्वनिः आगतः।
भीमसेनस्य गर्जनं श्रुत्वा कौरवा
Usurpation in SanskritPennon in SanskritChemical Science in SanskritGo Forth in SanskritCollected in SanskritVagina in SanskritDejected in SanskritSeedy in SanskritUnassisted in SanskritParry in SanskritPeep in SanskritAppeal in SanskritGenerosity in SanskritIntoxicate in SanskritDraft Animal in SanskritBirthmark in SanskritSubdue in SanskritPushover in SanskritWing in SanskritWalkover in Sanskrit